Upanayanam for Women (New part to my Adhunika Nibandhana, it is in Sanskrit)
I am trying to see if I can create a digest that will recontextualise the Smritis in a modern age. The two issues that pose a challenge is statements regarding women and lower Varnas. Here, is my draft of my aphorisms that try to establish Upanayana for women. For those wondering, it is a hybrid of liberal and conservative interpretations of the scriptures.
Use ChatGPT to translate. Also, can someone check my grammar?
1) "वेदप्रदानादाचार्यं पितरं परिचक्षते । न ह्यस्मिन् युज्यते कर्म किञ्चिदा मौञ्जिबन्धनात्" इति मनुः
2) "नाभिव्याहारयेद् ब्रह्म स्वधानिनयनाद् ऋते । शूद्रेण हि समस्तावद् यावद् वेदे न जायते " इत्यपि मनुः
3) वेदध्ययनाधिकारः संस्कारे एव आश्रितः न च जात्यौ इति अर्थः संग्रृहीतः एतेभ्याम्
4) स्त्रियः शूद्राः द्विजबन्धवः प्रणववेदानाम् अनाधिकारिनः अथव अप्राप्ताः इति स्मृतिवाक्यानि एतेषाम् त्रयाणाम् अनुपनीतत्वसामाण्यत्वात् केवलम् न एतानि च स्त्रीनाम् उपनयनविरोधिनि
5) "सावित्रीं प्रणवं यजुर्लक्ष्मीं स्त्रीशुद्राय नेच्छन्ते" इत्यादिनरसिंहतपनीयश्रुतिवाक्यम् स्त्रीशूद्रानाम् अनुपनीतत्वसामाण्यत्वाद् अनुमेयम्
6)एतस्याम् उपानिषदि इदम् निषेधः वेशेषतः नरसिंहारधनस्य विसिष्टस्य विषये न च वेदध्यायने सामाण्यतः
7) "अमन्त्रिका तु कार्यैयं स्त्रीणामावृदशेषतः । संस्कारार्थं शरीरस्य यथाकालं यथाक्रमम्" इति मनुः
8) "वैवाहिको विधिः स्त्रीणां संस्कारो वैदिकः स्मृतः । पतिसेवा गुरौ वासो गृहार्थोऽग्निपरिक्रिया" इति तु मनुरपि
9) मनोः द्वितियवाक्यम् न पुर्ववाक्यविरुद्धम्
10) द्विविधाः स्त्रियो ब्रह्मवादिन्यः सध्योवध्वश्च इति हरितः एवम् च पुराकल्पे कुमारीणाम् इति यमः वीरमित्रोदये
11) "वैवाहिको विधिः स्त्रीणां" इति मनोः वचनाम् न यमहरितवाक्यविरुद्धम्
12) मनोः प्रथमवाक्यम् ब्रह्मवादिनीविषये तस्य तु पश्चाद्वाक्यम् सध्योवधूविषये इति वीरमित्रोदयातद् अनुमेयम्
13) अधिकम् प्रमाणम् किं?
14) आश्वलायने स्त्रीनाम् समावर्तनलेपनम् उच्यते समावर्तनस्य च उपनयनपूर्वकत्वम् लक्ष्यते
15) "वैवाहिको विधिः स्त्रीणां संस्कारो वैदिकः स्मृतः" इति सध्योवधूनाम् मनुविधिः
16) बह्व्यः च स्त्रियः सध्योवध्वः अतः श्रुतिस्मृतीषु स्त्रीनाम् वेदाध्यनस्य प्रणवजपस्य असंभवनम् उच्यते
17) परन्तु वीरमित्रोदयानुमानात् स्त्रिनाम् विवाहः उपनयनतुल्यः अक्षरशः गम्यते
18) मिताक्षरस्य मनुपाठे औपनयनिकः इति दृश्यते
19) "प्रावृतां यज्ञोपवीतिनीमम्युदानयन् जपेत् सीमोऽदाद् गन्धर्वायेति" इति गोभिलः अपि
20) पतिसेवा तस्याः गुरुवासः कुत्र वेदध्ययनम् यावात् न गुरुवासः इति प्रश्नः मेधातिथेः
21) यदि द्विजायाः स्त्रियाः भर्ता ब्राह्मणः एव तस्याः गुरुः अक्षरशः प्रवर्तेत तर्हि तस्याः वेदध्यअयनम्
22) किमर्थम् कस्याश्चिद् ब्राह्मणव्यूढायाः स्त्रियः वेदध्यायनम् भर्तुः न दृश्यते स्मृतीषु?
23) केवलम् कतिपयाः स्त्रियः द्विजाः तासु च कतिपयतराः ब्राह्मणेन पाणिगृहीताः
24) तासु अपि तासाम् वेदध्यनावसरः दुर्लभः गृहकार्येभ्यः यज्ञेषु स्त्र्युक्तमन्त्रविरलतया अपि च
25) ततः गुणवादः भवति